Helping The others Realize The Advantages Of bhairav kavach



डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः । 

रक्षतु द्वारमूले च दशदिक्षु समन्ततः ॥ २०॥

एवं भक्त्या यजेद् देवं सर्वसिद्धिः प्रजायते ॥ १०॥

न देयं पर शिष्येभ्यः कृपणेभ्यश्च शंकर।।

ॐ ह्रीं चण्डभैरवः पातु वक्त्रं कण्ठं श्रीक्रोधभैरवः ।

एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ १३॥

तस्य पादाम्बुजद्वन्दं राज्ञां मुकुटभूषणम् ॥ २६॥

वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः ।

धारयेत् पाठयेद्वापि here सम्पठेद्वापि नित्यशः

मालिनी पुत्रकःपातु पशूनश्यान् गजांस्तथा ।।



कालाष्टमी के दिन करें बटुक भैरव कवच का पाठ, मनचाही सिद्धियों की होती है प्राप्ति

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः

Leave a Reply

Your email address will not be published. Required fields are marked *